B 326-20 Keśavīyajātakapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/20
Title: Keśavīyajātakapaddhati
Dimensions: 27.5 x 12.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6546
Remarks:
Reel No. B 326-20 Inventory No. 33536
Title Keśavīyajātakapaddhati
Author Keśava Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 12.5 cm
Folios 46
Lines per Folio 12–13
Foliation figures in lower right-hand margin of the verso under the word rāmaḥ
Scribe Viśvanātha
Place of Deposit NAK
Accession No. 5/6546
Manuscript Features
fol. 22r is left blank and some letters are hardly eligible.
Excerpts
«Beginning of the root text:»
natvā vighnapaśāradācyutaśivabrahmārkamukhyagrahān
kurve yātakapaddhatiṃ (!) sphuṭatarāṃ jyoti(3)rvidāṃ prītaye
yaṃtraiḥ spaṣṭatarotra janmasamayo vedyo tra kheṭāḥ sphuṭā
patyakṣe (!) hi ghaṭaṃ ta (!) udgama ihās tarkṣaṃ (!) (4) sa ṣaḍbhaḥ sa ca 1 (fol. 1v2–4)
«Beginning of the commentary:»
śrīgaṇeśaṃ namaskṛtya keśavī nāma paddhateḥ
gaṇitaṃ viśvanāthena kriyate bāla(2)buddhaye || 1 ||
ahaṃ keśavaḥ jātakaḥ paddhatiṃ kurve jātasyedaṃ jātakaṃ
jātasya bālasya janmāṃtarārjita(5)sadasatkarmajanitaṃ
śubhāśubhaphalanirūpakaṃ śāstraṃ jātakam ityucyate | (fol. 1v1–2, 4–5)
«End of the root text:»
naṃdigrāme keśavo vipravaryo
yo bhūd dhorāśāstrasaṃghaṃ vilokya |
tenokte yaṃ paddhati (!) jātakīyā
(12) catvāriṃśad vṛttabaddhā subodhā || 42 || (fol. 46v11-12)
«End of the commentary:»
naṃdigrāme keśavanāmā yo vipra probhūt (!) |
teneyaṃ- (fol. 46v12)
«Sub-colophon:»
iti śrī(8)divākaradaivajñātmajaviśvanāthaviracitapadatyudāharaṇe (!) iṣṭakaṣṭasaptavargajaśubhāśubhabala(9)sādhanādhyāyodāharaṇaṃ | (fol. 21r7–9)
Microfilm Details
Reel No. B 326/20
Date of Filming 20-07-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-05-2007
Bibliography