B 326-20 Keśavīyajātakapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/20
Title: Keśavīyajātakapaddhati
Dimensions: 27.5 x 12.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6546
Remarks:


Reel No. B 326-20 Inventory No. 33536

Title Keśavīyajātakapaddhati

Author Keśava Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 12.5 cm

Folios 46

Lines per Folio 12–13

Foliation figures in lower right-hand margin of the verso under the word rāmaḥ

Scribe Viśvanātha

Place of Deposit NAK

Accession No. 5/6546

Manuscript Features

fol. 22r is left blank and some letters are hardly eligible.

Excerpts

«Beginning of the root text:»

natvā vighnapaśāradācyutaśivabrahmārkamukhyagrahān

kurve yātakapaddhatiṃ (!) sphuṭatarāṃ jyoti(3)rvidāṃ prītaye

yaṃtraiḥ spaṣṭatarotra janmasamayo vedyo tra kheṭāḥ sphuṭā

patyakṣe (!) hi ghaṭaṃ ta (!) udgama ihās tarkṣaṃ (!) (4) sa ṣaḍbhaḥ sa ca 1 (fol. 1v2–4)

«Beginning of the commentary:»

śrīgaṇeśaṃ namaskṛtya keśavī nāma paddhateḥ

gaṇitaṃ viśvanāthena kriyate bāla(2)buddhaye || 1 ||

ahaṃ keśavaḥ jātakaḥ paddhatiṃ kurve jātasyedaṃ jātakaṃ

jātasya bālasya janmāṃtarārjita(5)sadasatkarmajanitaṃ

śubhāśubhaphalanirūpakaṃ śāstraṃ jātakam ityucyate | (fol. 1v1–2, 4–5)

«End of the root text:»

naṃdigrāme keśavo vipravaryo

yo bhūd dhorāśāstrasaṃghaṃ vilokya |

tenokte yaṃ paddhati (!) jātakīyā

(12) catvāriṃśad vṛttabaddhā subodhā || 42 || (fol. 46v11-12)

«End of the commentary:»

naṃdigrāme keśavanāmā yo vipra probhūt (!) |

teneyaṃ- (fol. 46v12)

«Sub-colophon:»

iti śrī(8)divākaradaivajñātmajaviśvanāthaviracitapadatyudāharaṇe (!) iṣṭakaṣṭasaptavargajaśubhāśubhabala(9)sādhanādhyāyodāharaṇaṃ | (fol. 21r7–9)

Microfilm Details

Reel No. B 326/20

Date of Filming 20-07-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-05-2007

Bibliography